B 173-11 Kālītantra
Manuscript culture infobox
Filmed in: B 173/11
Title: Kālītantra
Dimensions: 21 x 9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/220
Remarks:
Reel No. B 173/11
Inventory No. 29657
Title Kālītantram
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete damaged
Size 21.0 x 9.0 cm
Binding Hole
Folios 10
Lines per Folio 11
Foliation numbers in right margins of the verso
Place of Deposit NAK
Accession No. 1/220
Manuscript Features
Excerpts
Beginning
------- ///
------ mā asikarā muṇḍamālo paśobhitāṃ |
tarjjanī vāmahastena dhārayantyaca susmitāh |
tato vai mātara pūjyā vrāhmīnārāyanī(!) tayā |
māheśvarī ca cāmuṇḍā kaumārī cāparājitā |
vārāhī ca tathā pūjyā nārāsiṃhī tathaiva ca |
sarvvāsāmapi dātavyā valipūjā tathaiva ca |
anulepanakaṃ gaṃdhaṃ dhūpadīpau ca pānakaṃ |
tri stri pūjā prakarttavyā sarvvāsāmapi sādhakaḥ |
evaṃ pūjāṃ varāṃ kṛtvā mūlenaiva yathā vidhi ||
naivedyādīn yathā śaktyā dadyāddevyai puna punaḥ || (fol. 3r1–5)
End
āyurārogyamaiśvaryyaṃ valapuṣṭirmmahanyaśaḥ |
kavitaṃ mukti muktīṃ(!) ca kālikā pada pūjanāt |
śukṛta dhyāna yogena kavitā varavarṇṇinī |
anayā vidyayā mantrī spṛśanyāḍhakinaṃ yadi |
satu saṃsprśamātreṇa vakti saudhīmanargalāṃ
pītena dhyāna yogena stambhayedakhilaṃ jagat |
kṛ ----------------------------- /// (fol. 12v10–12)
Colophon
iti kālītaṃtra daśamaḥ paṭalaḥ || (fol. 12v3)
Microfilm Details
Reel No. B 173/11
Date of Filming
Exposures
Slides
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 26-07-2005