B 173-11 Kālītantra

Template:IP

Manuscript culture infobox

Filmed in: B 173/11
Title: Kālītantra
Dimensions: 21 x 9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/220
Remarks:


Reel No. B 173/11

Inventory No. 29657

Title Kālītantram

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete damaged

Size 21.0 x 9.0 cm

Binding Hole

Folios 10

Lines per Folio 11

Foliation numbers in right margins of the verso

Place of Deposit NAK

Accession No. 1/220

Manuscript Features

Excerpts

Beginning

------- ///
------ mā asikarā muṇḍamālo paśobhitāṃ |
tarjjanī vāmahastena dhārayantyaca susmitāh |
tato vai mātara pūjyā vrāhmīnārāyanī(!) tayā |
māheśvarī ca cāmuṇḍā kaumārī cāparājitā |
vārāhī ca tathā pūjyā nārāsiṃhī tathaiva ca |
sarvvāsāmapi dātavyā valipūjā tathaiva ca |
anulepanakaṃ gaṃdhaṃ dhūpadīpau ca pānakaṃ |
tri stri pūjā prakarttavyā sarvvāsāmapi sādhakaḥ |
evaṃ pūjāṃ varāṃ kṛtvā mūlenaiva yathā vidhi ||
naivedyādīn yathā śaktyā dadyāddevyai puna punaḥ || (fol. 3r1–5)

End

āyurārogyamaiśvaryyaṃ valapuṣṭirmmahanyaśaḥ |
kavitaṃ mukti muktīṃ(!) ca kālikā pada pūjanāt |
śukṛta dhyāna yogena kavitā varavarṇṇinī |
anayā vidyayā mantrī spṛśanyāḍhakinaṃ yadi |
satu saṃsprśamātreṇa vakti saudhīmanargalāṃ
pītena dhyāna yogena stambhayedakhilaṃ jagat |
kṛ ----------------------------- /// (fol. 12v10–12)

Colophon

iti kālītaṃtra daśamaḥ paṭalaḥ || (fol. 12v3)

Microfilm Details

Reel No. B 173/11

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 26-07-2005